Declension table of ?vethiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethiṣyamāṇam | vethiṣyamāṇe | vethiṣyamāṇāni |
Vocative | vethiṣyamāṇa | vethiṣyamāṇe | vethiṣyamāṇāni |
Accusative | vethiṣyamāṇam | vethiṣyamāṇe | vethiṣyamāṇāni |
Instrumental | vethiṣyamāṇena | vethiṣyamāṇābhyām | vethiṣyamāṇaiḥ |
Dative | vethiṣyamāṇāya | vethiṣyamāṇābhyām | vethiṣyamāṇebhyaḥ |
Ablative | vethiṣyamāṇāt | vethiṣyamāṇābhyām | vethiṣyamāṇebhyaḥ |
Genitive | vethiṣyamāṇasya | vethiṣyamāṇayoḥ | vethiṣyamāṇānām |
Locative | vethiṣyamāṇe | vethiṣyamāṇayoḥ | vethiṣyamāṇeṣu |