Declension table of ?vethat

Deva

NeuterSingularDualPlural
Nominativevethat vethantī vethatī vethanti
Vocativevethat vethantī vethatī vethanti
Accusativevethat vethantī vethatī vethanti
Instrumentalvethatā vethadbhyām vethadbhiḥ
Dativevethate vethadbhyām vethadbhyaḥ
Ablativevethataḥ vethadbhyām vethadbhyaḥ
Genitivevethataḥ vethatoḥ vethatām
Locativevethati vethatoḥ vethatsu

Adverb -vethatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria