Declension table of ?vethatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethan | vethantau | vethantaḥ |
Vocative | vethan | vethantau | vethantaḥ |
Accusative | vethantam | vethantau | vethataḥ |
Instrumental | vethatā | vethadbhyām | vethadbhiḥ |
Dative | vethate | vethadbhyām | vethadbhyaḥ |
Ablative | vethataḥ | vethadbhyām | vethadbhyaḥ |
Genitive | vethataḥ | vethatoḥ | vethatām |
Locative | vethati | vethatoḥ | vethatsu |