Declension table of ?vethantī

Deva

FeminineSingularDualPlural
Nominativevethantī vethantyau vethantyaḥ
Vocativevethanti vethantyau vethantyaḥ
Accusativevethantīm vethantyau vethantīḥ
Instrumentalvethantyā vethantībhyām vethantībhiḥ
Dativevethantyai vethantībhyām vethantībhyaḥ
Ablativevethantyāḥ vethantībhyām vethantībhyaḥ
Genitivevethantyāḥ vethantyoḥ vethantīnām
Locativevethantyām vethantyoḥ vethantīṣu

Compound vethanti - vethantī -

Adverb -vethanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria