Declension table of ?vethantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethantī | vethantyau | vethantyaḥ |
Vocative | vethanti | vethantyau | vethantyaḥ |
Accusative | vethantīm | vethantyau | vethantīḥ |
Instrumental | vethantyā | vethantībhyām | vethantībhiḥ |
Dative | vethantyai | vethantībhyām | vethantībhyaḥ |
Ablative | vethantyāḥ | vethantībhyām | vethantībhyaḥ |
Genitive | vethantyāḥ | vethantyoḥ | vethantīnām |
Locative | vethantyām | vethantyoḥ | vethantīṣu |