Declension table of ?vethanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethanīyā | vethanīye | vethanīyāḥ |
Vocative | vethanīye | vethanīye | vethanīyāḥ |
Accusative | vethanīyām | vethanīye | vethanīyāḥ |
Instrumental | vethanīyayā | vethanīyābhyām | vethanīyābhiḥ |
Dative | vethanīyāyai | vethanīyābhyām | vethanīyābhyaḥ |
Ablative | vethanīyāyāḥ | vethanīyābhyām | vethanīyābhyaḥ |
Genitive | vethanīyāyāḥ | vethanīyayoḥ | vethanīyānām |
Locative | vethanīyāyām | vethanīyayoḥ | vethanīyāsu |