Declension table of ?vethanīya

Deva

NeuterSingularDualPlural
Nominativevethanīyam vethanīye vethanīyāni
Vocativevethanīya vethanīye vethanīyāni
Accusativevethanīyam vethanīye vethanīyāni
Instrumentalvethanīyena vethanīyābhyām vethanīyaiḥ
Dativevethanīyāya vethanīyābhyām vethanīyebhyaḥ
Ablativevethanīyāt vethanīyābhyām vethanīyebhyaḥ
Genitivevethanīyasya vethanīyayoḥ vethanīyānām
Locativevethanīye vethanīyayoḥ vethanīyeṣu

Compound vethanīya -

Adverb -vethanīyam -vethanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria