Declension table of ?vethanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethanīyam | vethanīye | vethanīyāni |
Vocative | vethanīya | vethanīye | vethanīyāni |
Accusative | vethanīyam | vethanīye | vethanīyāni |
Instrumental | vethanīyena | vethanīyābhyām | vethanīyaiḥ |
Dative | vethanīyāya | vethanīyābhyām | vethanīyebhyaḥ |
Ablative | vethanīyāt | vethanīyābhyām | vethanīyebhyaḥ |
Genitive | vethanīyasya | vethanīyayoḥ | vethanīyānām |
Locative | vethanīye | vethanīyayoḥ | vethanīyeṣu |