Declension table of ?vethamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vethamānā | vethamāne | vethamānāḥ |
Vocative | vethamāne | vethamāne | vethamānāḥ |
Accusative | vethamānām | vethamāne | vethamānāḥ |
Instrumental | vethamānayā | vethamānābhyām | vethamānābhiḥ |
Dative | vethamānāyai | vethamānābhyām | vethamānābhyaḥ |
Ablative | vethamānāyāḥ | vethamānābhyām | vethamānābhyaḥ |
Genitive | vethamānāyāḥ | vethamānayoḥ | vethamānānām |
Locative | vethamānāyām | vethamānayoḥ | vethamānāsu |