Declension table of ?vethamāna

Deva

NeuterSingularDualPlural
Nominativevethamānam vethamāne vethamānāni
Vocativevethamāna vethamāne vethamānāni
Accusativevethamānam vethamāne vethamānāni
Instrumentalvethamānena vethamānābhyām vethamānaiḥ
Dativevethamānāya vethamānābhyām vethamānebhyaḥ
Ablativevethamānāt vethamānābhyām vethamānebhyaḥ
Genitivevethamānasya vethamānayoḥ vethamānānām
Locativevethamāne vethamānayoḥ vethamāneṣu

Compound vethamāna -

Adverb -vethamānam -vethamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria