Declension table of ?vetavyā

Deva

FeminineSingularDualPlural
Nominativevetavyā vetavye vetavyāḥ
Vocativevetavye vetavye vetavyāḥ
Accusativevetavyām vetavye vetavyāḥ
Instrumentalvetavyayā vetavyābhyām vetavyābhiḥ
Dativevetavyāyai vetavyābhyām vetavyābhyaḥ
Ablativevetavyāyāḥ vetavyābhyām vetavyābhyaḥ
Genitivevetavyāyāḥ vetavyayoḥ vetavyānām
Locativevetavyāyām vetavyayoḥ vetavyāsu

Adverb -vetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria