सुबन्तावली ?वेतसपरिक्षिप्त

Roma

पुमान्एकद्विबहु
प्रथमावेतसपरिक्षिप्तः वेतसपरिक्षिप्तौ वेतसपरिक्षिप्ताः
सम्बोधनम्वेतसपरिक्षिप्त वेतसपरिक्षिप्तौ वेतसपरिक्षिप्ताः
द्वितीयावेतसपरिक्षिप्तम् वेतसपरिक्षिप्तौ वेतसपरिक्षिप्तान्
तृतीयावेतसपरिक्षिप्तेन वेतसपरिक्षिप्ताभ्याम् वेतसपरिक्षिप्तैः वेतसपरिक्षिप्तेभिः
चतुर्थीवेतसपरिक्षिप्ताय वेतसपरिक्षिप्ताभ्याम् वेतसपरिक्षिप्तेभ्यः
पञ्चमीवेतसपरिक्षिप्तात् वेतसपरिक्षिप्ताभ्याम् वेतसपरिक्षिप्तेभ्यः
षष्ठीवेतसपरिक्षिप्तस्य वेतसपरिक्षिप्तयोः वेतसपरिक्षिप्तानाम्
सप्तमीवेतसपरिक्षिप्ते वेतसपरिक्षिप्तयोः वेतसपरिक्षिप्तेषु

समास वेतसपरिक्षिप्त

अव्यय ॰वेतसपरिक्षिप्तम् ॰वेतसपरिक्षिप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria