सुबन्तावली ?वेतसमयी

Roma

स्त्रीएकद्विबहु
प्रथमावेतसमयी वेतसमय्यौ वेतसमय्यः
सम्बोधनम्वेतसमयि वेतसमय्यौ वेतसमय्यः
द्वितीयावेतसमयीम् वेतसमय्यौ वेतसमयीः
तृतीयावेतसमय्या वेतसमयीभ्याम् वेतसमयीभिः
चतुर्थीवेतसमय्यै वेतसमयीभ्याम् वेतसमयीभ्यः
पञ्चमीवेतसमय्याः वेतसमयीभ्याम् वेतसमयीभ्यः
षष्ठीवेतसमय्याः वेतसमय्योः वेतसमयीनाम्
सप्तमीवेतसमय्याम् वेतसमय्योः वेतसमयीषु

समास वेतसमयि वेतसमयी

अव्यय ॰वेतसमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria