Declension table of vetālapañcaviṃśatikā

Deva

FeminineSingularDualPlural
Nominativevetālapañcaviṃśatikā vetālapañcaviṃśatike vetālapañcaviṃśatikāḥ
Vocativevetālapañcaviṃśatike vetālapañcaviṃśatike vetālapañcaviṃśatikāḥ
Accusativevetālapañcaviṃśatikām vetālapañcaviṃśatike vetālapañcaviṃśatikāḥ
Instrumentalvetālapañcaviṃśatikayā vetālapañcaviṃśatikābhyām vetālapañcaviṃśatikābhiḥ
Dativevetālapañcaviṃśatikāyai vetālapañcaviṃśatikābhyām vetālapañcaviṃśatikābhyaḥ
Ablativevetālapañcaviṃśatikāyāḥ vetālapañcaviṃśatikābhyām vetālapañcaviṃśatikābhyaḥ
Genitivevetālapañcaviṃśatikāyāḥ vetālapañcaviṃśatikayoḥ vetālapañcaviṃśatikānām
Locativevetālapañcaviṃśatikāyām vetālapañcaviṃśatikayoḥ vetālapañcaviṃśatikāsu

Adverb -vetālapañcaviṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria