Declension table of vetālabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevetālabhaṭṭaḥ vetālabhaṭṭau vetālabhaṭṭāḥ
Vocativevetālabhaṭṭa vetālabhaṭṭau vetālabhaṭṭāḥ
Accusativevetālabhaṭṭam vetālabhaṭṭau vetālabhaṭṭān
Instrumentalvetālabhaṭṭena vetālabhaṭṭābhyām vetālabhaṭṭaiḥ vetālabhaṭṭebhiḥ
Dativevetālabhaṭṭāya vetālabhaṭṭābhyām vetālabhaṭṭebhyaḥ
Ablativevetālabhaṭṭāt vetālabhaṭṭābhyām vetālabhaṭṭebhyaḥ
Genitivevetālabhaṭṭasya vetālabhaṭṭayoḥ vetālabhaṭṭānām
Locativevetālabhaṭṭe vetālabhaṭṭayoḥ vetālabhaṭṭeṣu

Compound vetālabhaṭṭa -

Adverb -vetālabhaṭṭam -vetālabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria