Declension table of ?vesuṣī

Deva

FeminineSingularDualPlural
Nominativevesuṣī vesuṣyau vesuṣyaḥ
Vocativevesuṣi vesuṣyau vesuṣyaḥ
Accusativevesuṣīm vesuṣyau vesuṣīḥ
Instrumentalvesuṣyā vesuṣībhyām vesuṣībhiḥ
Dativevesuṣyai vesuṣībhyām vesuṣībhyaḥ
Ablativevesuṣyāḥ vesuṣībhyām vesuṣībhyaḥ
Genitivevesuṣyāḥ vesuṣyoḥ vesuṣīṇām
Locativevesuṣyām vesuṣyoḥ vesuṣīṣu

Compound vesuṣi - vesuṣī -

Adverb -vesuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria