Declension table of ?vesivas

Deva

NeuterSingularDualPlural
Nominativevesivat vesuṣī vesivāṃsi
Vocativevesivat vesuṣī vesivāṃsi
Accusativevesivat vesuṣī vesivāṃsi
Instrumentalvesuṣā vesivadbhyām vesivadbhiḥ
Dativevesuṣe vesivadbhyām vesivadbhyaḥ
Ablativevesuṣaḥ vesivadbhyām vesivadbhyaḥ
Genitivevesuṣaḥ vesuṣoḥ vesuṣām
Locativevesuṣi vesuṣoḥ vesivatsu

Compound vesivat -

Adverb -vesivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria