Declension table of ?vesivas

Deva

MasculineSingularDualPlural
Nominativevesivān vesivāṃsau vesivāṃsaḥ
Vocativevesivan vesivāṃsau vesivāṃsaḥ
Accusativevesivāṃsam vesivāṃsau vesuṣaḥ
Instrumentalvesuṣā vesivadbhyām vesivadbhiḥ
Dativevesuṣe vesivadbhyām vesivadbhyaḥ
Ablativevesuṣaḥ vesivadbhyām vesivadbhyaḥ
Genitivevesuṣaḥ vesuṣoḥ vesuṣām
Locativevesuṣi vesuṣoḥ vesivatsu

Compound vesivat -

Adverb -vesivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria