Declension table of ?vepyamāna

Deva

NeuterSingularDualPlural
Nominativevepyamānam vepyamāne vepyamānāni
Vocativevepyamāna vepyamāne vepyamānāni
Accusativevepyamānam vepyamāne vepyamānāni
Instrumentalvepyamānena vepyamānābhyām vepyamānaiḥ
Dativevepyamānāya vepyamānābhyām vepyamānebhyaḥ
Ablativevepyamānāt vepyamānābhyām vepyamānebhyaḥ
Genitivevepyamānasya vepyamānayoḥ vepyamānānām
Locativevepyamāne vepyamānayoḥ vepyamāneṣu

Compound vepyamāna -

Adverb -vepyamānam -vepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria