Declension table of ?vepitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vepitavān | vepitavantau | vepitavantaḥ |
Vocative | vepitavan | vepitavantau | vepitavantaḥ |
Accusative | vepitavantam | vepitavantau | vepitavataḥ |
Instrumental | vepitavatā | vepitavadbhyām | vepitavadbhiḥ |
Dative | vepitavate | vepitavadbhyām | vepitavadbhyaḥ |
Ablative | vepitavataḥ | vepitavadbhyām | vepitavadbhyaḥ |
Genitive | vepitavataḥ | vepitavatoḥ | vepitavatām |
Locative | vepitavati | vepitavatoḥ | vepitavatsu |