Declension table of ?vepayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vepayiṣyat | vepayiṣyantī vepayiṣyatī | vepayiṣyanti |
Vocative | vepayiṣyat | vepayiṣyantī vepayiṣyatī | vepayiṣyanti |
Accusative | vepayiṣyat | vepayiṣyantī vepayiṣyatī | vepayiṣyanti |
Instrumental | vepayiṣyatā | vepayiṣyadbhyām | vepayiṣyadbhiḥ |
Dative | vepayiṣyate | vepayiṣyadbhyām | vepayiṣyadbhyaḥ |
Ablative | vepayiṣyataḥ | vepayiṣyadbhyām | vepayiṣyadbhyaḥ |
Genitive | vepayiṣyataḥ | vepayiṣyatoḥ | vepayiṣyatām |
Locative | vepayiṣyati | vepayiṣyatoḥ | vepayiṣyatsu |