Declension table of ?vepayamāna

Deva

NeuterSingularDualPlural
Nominativevepayamānam vepayamāne vepayamānāni
Vocativevepayamāna vepayamāne vepayamānāni
Accusativevepayamānam vepayamāne vepayamānāni
Instrumentalvepayamānena vepayamānābhyām vepayamānaiḥ
Dativevepayamānāya vepayamānābhyām vepayamānebhyaḥ
Ablativevepayamānāt vepayamānābhyām vepayamānebhyaḥ
Genitivevepayamānasya vepayamānayoḥ vepayamānānām
Locativevepayamāne vepayamānayoḥ vepayamāneṣu

Compound vepayamāna -

Adverb -vepayamānam -vepayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria