Declension table of ?vepanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vepanīyaḥ | vepanīyau | vepanīyāḥ |
Vocative | vepanīya | vepanīyau | vepanīyāḥ |
Accusative | vepanīyam | vepanīyau | vepanīyān |
Instrumental | vepanīyena | vepanīyābhyām | vepanīyaiḥ vepanīyebhiḥ |
Dative | vepanīyāya | vepanīyābhyām | vepanīyebhyaḥ |
Ablative | vepanīyāt | vepanīyābhyām | vepanīyebhyaḥ |
Genitive | vepanīyasya | vepanīyayoḥ | vepanīyānām |
Locative | vepanīye | vepanīyayoḥ | vepanīyeṣu |