Declension table of ?venuṣī

Deva

FeminineSingularDualPlural
Nominativevenuṣī venuṣyau venuṣyaḥ
Vocativevenuṣi venuṣyau venuṣyaḥ
Accusativevenuṣīm venuṣyau venuṣīḥ
Instrumentalvenuṣyā venuṣībhyām venuṣībhiḥ
Dativevenuṣyai venuṣībhyām venuṣībhyaḥ
Ablativevenuṣyāḥ venuṣībhyām venuṣībhyaḥ
Genitivevenuṣyāḥ venuṣyoḥ venuṣīṇām
Locativevenuṣyām venuṣyoḥ venuṣīṣu

Compound venuṣi - venuṣī -

Adverb -venuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria