Declension table of ?venivas

Deva

NeuterSingularDualPlural
Nominativevenivat venuṣī venivāṃsi
Vocativevenivat venuṣī venivāṃsi
Accusativevenivat venuṣī venivāṃsi
Instrumentalvenuṣā venivadbhyām venivadbhiḥ
Dativevenuṣe venivadbhyām venivadbhyaḥ
Ablativevenuṣaḥ venivadbhyām venivadbhyaḥ
Genitivevenuṣaḥ venuṣoḥ venuṣām
Locativevenuṣi venuṣoḥ venivatsu

Compound venivat -

Adverb -venivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria