Declension table of ?vemivas

Deva

NeuterSingularDualPlural
Nominativevemivat vemuṣī vemivāṃsi
Vocativevemivat vemuṣī vemivāṃsi
Accusativevemivat vemuṣī vemivāṃsi
Instrumentalvemuṣā vemivadbhyām vemivadbhiḥ
Dativevemuṣe vemivadbhyām vemivadbhyaḥ
Ablativevemuṣaḥ vemivadbhyām vemivadbhyaḥ
Genitivevemuṣaḥ vemuṣoḥ vemuṣām
Locativevemuṣi vemuṣoḥ vemivatsu

Compound vemivat -

Adverb -vemivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria