Declension table of ?vemana

Deva

NeuterSingularDualPlural
Nominativevemanam vemane vemanāni
Vocativevemana vemane vemanāni
Accusativevemanam vemane vemanāni
Instrumentalvemanena vemanābhyām vemanaiḥ
Dativevemanāya vemanābhyām vemanebhyaḥ
Ablativevemanāt vemanābhyām vemanebhyaḥ
Genitivevemanasya vemanayoḥ vemanānām
Locativevemane vemanayoḥ vemaneṣu

Compound vemana -

Adverb -vemanam -vemanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria