Declension table of ?velyamānā

Deva

FeminineSingularDualPlural
Nominativevelyamānā velyamāne velyamānāḥ
Vocativevelyamāne velyamāne velyamānāḥ
Accusativevelyamānām velyamāne velyamānāḥ
Instrumentalvelyamānayā velyamānābhyām velyamānābhiḥ
Dativevelyamānāyai velyamānābhyām velyamānābhyaḥ
Ablativevelyamānāyāḥ velyamānābhyām velyamānābhyaḥ
Genitivevelyamānāyāḥ velyamānayoḥ velyamānānām
Locativevelyamānāyām velyamānayoḥ velyamānāsu

Adverb -velyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria