Declension table of ?velyamāna

Deva

NeuterSingularDualPlural
Nominativevelyamānam velyamāne velyamānāni
Vocativevelyamāna velyamāne velyamānāni
Accusativevelyamānam velyamāne velyamānāni
Instrumentalvelyamānena velyamānābhyām velyamānaiḥ
Dativevelyamānāya velyamānābhyām velyamānebhyaḥ
Ablativevelyamānāt velyamānābhyām velyamānebhyaḥ
Genitivevelyamānasya velyamānayoḥ velyamānānām
Locativevelyamāne velyamānayoḥ velyamāneṣu

Compound velyamāna -

Adverb -velyamānam -velyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria