Declension table of ?velyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | velyamānam | velyamāne | velyamānāni |
Vocative | velyamāna | velyamāne | velyamānāni |
Accusative | velyamānam | velyamāne | velyamānāni |
Instrumental | velyamānena | velyamānābhyām | velyamānaiḥ |
Dative | velyamānāya | velyamānābhyām | velyamānebhyaḥ |
Ablative | velyamānāt | velyamānābhyām | velyamānebhyaḥ |
Genitive | velyamānasya | velyamānayoḥ | velyamānānām |
Locative | velyamāne | velyamānayoḥ | velyamāneṣu |