Declension table of ?velyamāna

Deva

MasculineSingularDualPlural
Nominativevelyamānaḥ velyamānau velyamānāḥ
Vocativevelyamāna velyamānau velyamānāḥ
Accusativevelyamānam velyamānau velyamānān
Instrumentalvelyamānena velyamānābhyām velyamānaiḥ velyamānebhiḥ
Dativevelyamānāya velyamānābhyām velyamānebhyaḥ
Ablativevelyamānāt velyamānābhyām velyamānebhyaḥ
Genitivevelyamānasya velyamānayoḥ velyamānānām
Locativevelyamāne velyamānayoḥ velyamāneṣu

Compound velyamāna -

Adverb -velyamānam -velyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria