Declension table of ?velyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | velyamānaḥ | velyamānau | velyamānāḥ |
Vocative | velyamāna | velyamānau | velyamānāḥ |
Accusative | velyamānam | velyamānau | velyamānān |
Instrumental | velyamānena | velyamānābhyām | velyamānaiḥ velyamānebhiḥ |
Dative | velyamānāya | velyamānābhyām | velyamānebhyaḥ |
Ablative | velyamānāt | velyamānābhyām | velyamānebhyaḥ |
Genitive | velyamānasya | velyamānayoḥ | velyamānānām |
Locative | velyamāne | velyamānayoḥ | velyamāneṣu |