Declension table of ?veltavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veltavān | veltavantau | veltavantaḥ |
Vocative | veltavan | veltavantau | veltavantaḥ |
Accusative | veltavantam | veltavantau | veltavataḥ |
Instrumental | veltavatā | veltavadbhyām | veltavadbhiḥ |
Dative | veltavate | veltavadbhyām | veltavadbhyaḥ |
Ablative | veltavataḥ | veltavadbhyām | veltavadbhyaḥ |
Genitive | veltavataḥ | veltavatoḥ | veltavatām |
Locative | veltavati | veltavatoḥ | veltavatsu |