सुबन्तावली ?वेल्लिताग्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेल्लिताग्रः | वेल्लिताग्रौ | वेल्लिताग्राः |
सम्बोधनम् | वेल्लिताग्र | वेल्लिताग्रौ | वेल्लिताग्राः |
द्वितीया | वेल्लिताग्रम् | वेल्लिताग्रौ | वेल्लिताग्रान् |
तृतीया | वेल्लिताग्रेण | वेल्लिताग्राभ्याम् | वेल्लिताग्रैः वेल्लिताग्रेभिः |
चतुर्थी | वेल्लिताग्राय | वेल्लिताग्राभ्याम् | वेल्लिताग्रेभ्यः |
पञ्चमी | वेल्लिताग्रात् | वेल्लिताग्राभ्याम् | वेल्लिताग्रेभ्यः |
षष्ठी | वेल्लिताग्रस्य | वेल्लिताग्रयोः | वेल्लिताग्राणाम् |
सप्तमी | वेल्लिताग्रे | वेल्लिताग्रयोः | वेल्लिताग्रेषु |