Declension table of ?velitavya

Deva

NeuterSingularDualPlural
Nominativevelitavyam velitavye velitavyāni
Vocativevelitavya velitavye velitavyāni
Accusativevelitavyam velitavye velitavyāni
Instrumentalvelitavyena velitavyābhyām velitavyaiḥ
Dativevelitavyāya velitavyābhyām velitavyebhyaḥ
Ablativevelitavyāt velitavyābhyām velitavyebhyaḥ
Genitivevelitavyasya velitavyayoḥ velitavyānām
Locativevelitavye velitavyayoḥ velitavyeṣu

Compound velitavya -

Adverb -velitavyam -velitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria