Declension table of ?velitavat

Deva

MasculineSingularDualPlural
Nominativevelitavān velitavantau velitavantaḥ
Vocativevelitavan velitavantau velitavantaḥ
Accusativevelitavantam velitavantau velitavataḥ
Instrumentalvelitavatā velitavadbhyām velitavadbhiḥ
Dativevelitavate velitavadbhyām velitavadbhyaḥ
Ablativevelitavataḥ velitavadbhyām velitavadbhyaḥ
Genitivevelitavataḥ velitavatoḥ velitavatām
Locativevelitavati velitavatoḥ velitavatsu

Compound velitavat -

Adverb -velitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria