Declension table of ?velita

Deva

NeuterSingularDualPlural
Nominativevelitam velite velitāni
Vocativevelita velite velitāni
Accusativevelitam velite velitāni
Instrumentalvelitena velitābhyām velitaiḥ
Dativevelitāya velitābhyām velitebhyaḥ
Ablativevelitāt velitābhyām velitebhyaḥ
Genitivevelitasya velitayoḥ velitānām
Locativevelite velitayoḥ veliteṣu

Compound velita -

Adverb -velitam -velitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria