Declension table of ?velita

Deva

MasculineSingularDualPlural
Nominativevelitaḥ velitau velitāḥ
Vocativevelita velitau velitāḥ
Accusativevelitam velitau velitān
Instrumentalvelitena velitābhyām velitaiḥ velitebhiḥ
Dativevelitāya velitābhyām velitebhyaḥ
Ablativevelitāt velitābhyām velitebhyaḥ
Genitivevelitasya velitayoḥ velitānām
Locativevelite velitayoḥ veliteṣu

Compound velita -

Adverb -velitam -velitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria