Declension table of ?veliṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veliṣyantī | veliṣyantyau | veliṣyantyaḥ |
Vocative | veliṣyanti | veliṣyantyau | veliṣyantyaḥ |
Accusative | veliṣyantīm | veliṣyantyau | veliṣyantīḥ |
Instrumental | veliṣyantyā | veliṣyantībhyām | veliṣyantībhiḥ |
Dative | veliṣyantyai | veliṣyantībhyām | veliṣyantībhyaḥ |
Ablative | veliṣyantyāḥ | veliṣyantībhyām | veliṣyantībhyaḥ |
Genitive | veliṣyantyāḥ | veliṣyantyoḥ | veliṣyantīnām |
Locative | veliṣyantyām | veliṣyantyoḥ | veliṣyantīṣu |