Declension table of ?veliṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veliṣyamāṇā | veliṣyamāṇe | veliṣyamāṇāḥ |
Vocative | veliṣyamāṇe | veliṣyamāṇe | veliṣyamāṇāḥ |
Accusative | veliṣyamāṇām | veliṣyamāṇe | veliṣyamāṇāḥ |
Instrumental | veliṣyamāṇayā | veliṣyamāṇābhyām | veliṣyamāṇābhiḥ |
Dative | veliṣyamāṇāyai | veliṣyamāṇābhyām | veliṣyamāṇābhyaḥ |
Ablative | veliṣyamāṇāyāḥ | veliṣyamāṇābhyām | veliṣyamāṇābhyaḥ |
Genitive | veliṣyamāṇāyāḥ | veliṣyamāṇayoḥ | veliṣyamāṇānām |
Locative | veliṣyamāṇāyām | veliṣyamāṇayoḥ | veliṣyamāṇāsu |