Declension table of ?veliṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veliṣyamāṇaḥ | veliṣyamāṇau | veliṣyamāṇāḥ |
Vocative | veliṣyamāṇa | veliṣyamāṇau | veliṣyamāṇāḥ |
Accusative | veliṣyamāṇam | veliṣyamāṇau | veliṣyamāṇān |
Instrumental | veliṣyamāṇena | veliṣyamāṇābhyām | veliṣyamāṇaiḥ veliṣyamāṇebhiḥ |
Dative | veliṣyamāṇāya | veliṣyamāṇābhyām | veliṣyamāṇebhyaḥ |
Ablative | veliṣyamāṇāt | veliṣyamāṇābhyām | veliṣyamāṇebhyaḥ |
Genitive | veliṣyamāṇasya | veliṣyamāṇayoḥ | veliṣyamāṇānām |
Locative | veliṣyamāṇe | veliṣyamāṇayoḥ | veliṣyamāṇeṣu |