Declension table of ?velayitavyā

Deva

FeminineSingularDualPlural
Nominativevelayitavyā velayitavye velayitavyāḥ
Vocativevelayitavye velayitavye velayitavyāḥ
Accusativevelayitavyām velayitavye velayitavyāḥ
Instrumentalvelayitavyayā velayitavyābhyām velayitavyābhiḥ
Dativevelayitavyāyai velayitavyābhyām velayitavyābhyaḥ
Ablativevelayitavyāyāḥ velayitavyābhyām velayitavyābhyaḥ
Genitivevelayitavyāyāḥ velayitavyayoḥ velayitavyānām
Locativevelayitavyāyām velayitavyayoḥ velayitavyāsu

Adverb -velayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria