Declension table of ?velayiṣyat

Deva

NeuterSingularDualPlural
Nominativevelayiṣyat velayiṣyantī velayiṣyatī velayiṣyanti
Vocativevelayiṣyat velayiṣyantī velayiṣyatī velayiṣyanti
Accusativevelayiṣyat velayiṣyantī velayiṣyatī velayiṣyanti
Instrumentalvelayiṣyatā velayiṣyadbhyām velayiṣyadbhiḥ
Dativevelayiṣyate velayiṣyadbhyām velayiṣyadbhyaḥ
Ablativevelayiṣyataḥ velayiṣyadbhyām velayiṣyadbhyaḥ
Genitivevelayiṣyataḥ velayiṣyatoḥ velayiṣyatām
Locativevelayiṣyati velayiṣyatoḥ velayiṣyatsu

Adverb -velayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria