Declension table of ?velayiṣyat

Deva

MasculineSingularDualPlural
Nominativevelayiṣyan velayiṣyantau velayiṣyantaḥ
Vocativevelayiṣyan velayiṣyantau velayiṣyantaḥ
Accusativevelayiṣyantam velayiṣyantau velayiṣyataḥ
Instrumentalvelayiṣyatā velayiṣyadbhyām velayiṣyadbhiḥ
Dativevelayiṣyate velayiṣyadbhyām velayiṣyadbhyaḥ
Ablativevelayiṣyataḥ velayiṣyadbhyām velayiṣyadbhyaḥ
Genitivevelayiṣyataḥ velayiṣyatoḥ velayiṣyatām
Locativevelayiṣyati velayiṣyatoḥ velayiṣyatsu

Compound velayiṣyat -

Adverb -velayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria