Declension table of ?velayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevelayiṣyantī velayiṣyantyau velayiṣyantyaḥ
Vocativevelayiṣyanti velayiṣyantyau velayiṣyantyaḥ
Accusativevelayiṣyantīm velayiṣyantyau velayiṣyantīḥ
Instrumentalvelayiṣyantyā velayiṣyantībhyām velayiṣyantībhiḥ
Dativevelayiṣyantyai velayiṣyantībhyām velayiṣyantībhyaḥ
Ablativevelayiṣyantyāḥ velayiṣyantībhyām velayiṣyantībhyaḥ
Genitivevelayiṣyantyāḥ velayiṣyantyoḥ velayiṣyantīnām
Locativevelayiṣyantyām velayiṣyantyoḥ velayiṣyantīṣu

Compound velayiṣyanti - velayiṣyantī -

Adverb -velayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria