सुबन्तावली ?वेलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेलयिष्यन्ती वेलयिष्यन्त्यौ वेलयिष्यन्त्यः
सम्बोधनम्वेलयिष्यन्ति वेलयिष्यन्त्यौ वेलयिष्यन्त्यः
द्वितीयावेलयिष्यन्तीम् वेलयिष्यन्त्यौ वेलयिष्यन्तीः
तृतीयावेलयिष्यन्त्या वेलयिष्यन्तीभ्याम् वेलयिष्यन्तीभिः
चतुर्थीवेलयिष्यन्त्यै वेलयिष्यन्तीभ्याम् वेलयिष्यन्तीभ्यः
पञ्चमीवेलयिष्यन्त्याः वेलयिष्यन्तीभ्याम् वेलयिष्यन्तीभ्यः
षष्ठीवेलयिष्यन्त्याः वेलयिष्यन्त्योः वेलयिष्यन्तीनाम्
सप्तमीवेलयिष्यन्त्याम् वेलयिष्यन्त्योः वेलयिष्यन्तीषु

समास वेलयिष्यन्ति वेलयिष्यन्ती

अव्यय ॰वेलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria