Declension table of ?velayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevelayiṣyamāṇā velayiṣyamāṇe velayiṣyamāṇāḥ
Vocativevelayiṣyamāṇe velayiṣyamāṇe velayiṣyamāṇāḥ
Accusativevelayiṣyamāṇām velayiṣyamāṇe velayiṣyamāṇāḥ
Instrumentalvelayiṣyamāṇayā velayiṣyamāṇābhyām velayiṣyamāṇābhiḥ
Dativevelayiṣyamāṇāyai velayiṣyamāṇābhyām velayiṣyamāṇābhyaḥ
Ablativevelayiṣyamāṇāyāḥ velayiṣyamāṇābhyām velayiṣyamāṇābhyaḥ
Genitivevelayiṣyamāṇāyāḥ velayiṣyamāṇayoḥ velayiṣyamāṇānām
Locativevelayiṣyamāṇāyām velayiṣyamāṇayoḥ velayiṣyamāṇāsu

Adverb -velayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria