Declension table of ?velayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevelayiṣyamāṇam velayiṣyamāṇe velayiṣyamāṇāni
Vocativevelayiṣyamāṇa velayiṣyamāṇe velayiṣyamāṇāni
Accusativevelayiṣyamāṇam velayiṣyamāṇe velayiṣyamāṇāni
Instrumentalvelayiṣyamāṇena velayiṣyamāṇābhyām velayiṣyamāṇaiḥ
Dativevelayiṣyamāṇāya velayiṣyamāṇābhyām velayiṣyamāṇebhyaḥ
Ablativevelayiṣyamāṇāt velayiṣyamāṇābhyām velayiṣyamāṇebhyaḥ
Genitivevelayiṣyamāṇasya velayiṣyamāṇayoḥ velayiṣyamāṇānām
Locativevelayiṣyamāṇe velayiṣyamāṇayoḥ velayiṣyamāṇeṣu

Compound velayiṣyamāṇa -

Adverb -velayiṣyamāṇam -velayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria