सुबन्तावली ?वेलयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेलयन्ती वेलयन्त्यौ वेलयन्त्यः
सम्बोधनम्वेलयन्ति वेलयन्त्यौ वेलयन्त्यः
द्वितीयावेलयन्तीम् वेलयन्त्यौ वेलयन्तीः
तृतीयावेलयन्त्या वेलयन्तीभ्याम् वेलयन्तीभिः
चतुर्थीवेलयन्त्यै वेलयन्तीभ्याम् वेलयन्तीभ्यः
पञ्चमीवेलयन्त्याः वेलयन्तीभ्याम् वेलयन्तीभ्यः
षष्ठीवेलयन्त्याः वेलयन्त्योः वेलयन्तीनाम्
सप्तमीवेलयन्त्याम् वेलयन्त्योः वेलयन्तीषु

समास वेलयन्ति वेलयन्ती

अव्यय ॰वेलयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria