Declension table of ?velayamānā

Deva

FeminineSingularDualPlural
Nominativevelayamānā velayamāne velayamānāḥ
Vocativevelayamāne velayamāne velayamānāḥ
Accusativevelayamānām velayamāne velayamānāḥ
Instrumentalvelayamānayā velayamānābhyām velayamānābhiḥ
Dativevelayamānāyai velayamānābhyām velayamānābhyaḥ
Ablativevelayamānāyāḥ velayamānābhyām velayamānābhyaḥ
Genitivevelayamānāyāḥ velayamānayoḥ velayamānānām
Locativevelayamānāyām velayamānayoḥ velayamānāsu

Adverb -velayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria