Declension table of ?velayamāna

Deva

NeuterSingularDualPlural
Nominativevelayamānam velayamāne velayamānāni
Vocativevelayamāna velayamāne velayamānāni
Accusativevelayamānam velayamāne velayamānāni
Instrumentalvelayamānena velayamānābhyām velayamānaiḥ
Dativevelayamānāya velayamānābhyām velayamānebhyaḥ
Ablativevelayamānāt velayamānābhyām velayamānebhyaḥ
Genitivevelayamānasya velayamānayoḥ velayamānānām
Locativevelayamāne velayamānayoḥ velayamāneṣu

Compound velayamāna -

Adverb -velayamānam -velayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria