Declension table of ?velamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | velamānam | velamāne | velamānāni |
Vocative | velamāna | velamāne | velamānāni |
Accusative | velamānam | velamāne | velamānāni |
Instrumental | velamānena | velamānābhyām | velamānaiḥ |
Dative | velamānāya | velamānābhyām | velamānebhyaḥ |
Ablative | velamānāt | velamānābhyām | velamānebhyaḥ |
Genitive | velamānasya | velamānayoḥ | velamānānām |
Locative | velamāne | velamānayoḥ | velamāneṣu |